Herramientas de sánscrito

Declinación del sánscrito


Declinación de वन्दनमाला vandanamālā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्दनमाला vandanamālā
वन्दनमाले vandanamāle
वन्दनमालाः vandanamālāḥ
Vocativo वन्दनमाले vandanamāle
वन्दनमाले vandanamāle
वन्दनमालाः vandanamālāḥ
Acusativo वन्दनमालाम् vandanamālām
वन्दनमाले vandanamāle
वन्दनमालाः vandanamālāḥ
Instrumental वन्दनमालया vandanamālayā
वन्दनमालाभ्याम् vandanamālābhyām
वन्दनमालाभिः vandanamālābhiḥ
Dativo वन्दनमालायै vandanamālāyai
वन्दनमालाभ्याम् vandanamālābhyām
वन्दनमालाभ्यः vandanamālābhyaḥ
Ablativo वन्दनमालायाः vandanamālāyāḥ
वन्दनमालाभ्याम् vandanamālābhyām
वन्दनमालाभ्यः vandanamālābhyaḥ
Genitivo वन्दनमालायाः vandanamālāyāḥ
वन्दनमालयोः vandanamālayoḥ
वन्दनमालानाम् vandanamālānām
Locativo वन्दनमालायाम् vandanamālāyām
वन्दनमालयोः vandanamālayoḥ
वन्दनमालासु vandanamālāsu