| Singular | Dual | Plural |
Nominativo |
वन्दनमाला
vandanamālā
|
वन्दनमाले
vandanamāle
|
वन्दनमालाः
vandanamālāḥ
|
Vocativo |
वन्दनमाले
vandanamāle
|
वन्दनमाले
vandanamāle
|
वन्दनमालाः
vandanamālāḥ
|
Acusativo |
वन्दनमालाम्
vandanamālām
|
वन्दनमाले
vandanamāle
|
वन्दनमालाः
vandanamālāḥ
|
Instrumental |
वन्दनमालया
vandanamālayā
|
वन्दनमालाभ्याम्
vandanamālābhyām
|
वन्दनमालाभिः
vandanamālābhiḥ
|
Dativo |
वन्दनमालायै
vandanamālāyai
|
वन्दनमालाभ्याम्
vandanamālābhyām
|
वन्दनमालाभ्यः
vandanamālābhyaḥ
|
Ablativo |
वन्दनमालायाः
vandanamālāyāḥ
|
वन्दनमालाभ्याम्
vandanamālābhyām
|
वन्दनमालाभ्यः
vandanamālābhyaḥ
|
Genitivo |
वन्दनमालायाः
vandanamālāyāḥ
|
वन्दनमालयोः
vandanamālayoḥ
|
वन्दनमालानाम्
vandanamālānām
|
Locativo |
वन्दनमालायाम्
vandanamālāyām
|
वन्दनमालयोः
vandanamālayoḥ
|
वन्दनमालासु
vandanamālāsu
|