| Singular | Dual | Plural |
Nominative |
वन्दनमालिका
vandanamālikā
|
वन्दनमालिके
vandanamālike
|
वन्दनमालिकाः
vandanamālikāḥ
|
Vocative |
वन्दनमालिके
vandanamālike
|
वन्दनमालिके
vandanamālike
|
वन्दनमालिकाः
vandanamālikāḥ
|
Accusative |
वन्दनमालिकाम्
vandanamālikām
|
वन्दनमालिके
vandanamālike
|
वन्दनमालिकाः
vandanamālikāḥ
|
Instrumental |
वन्दनमालिकया
vandanamālikayā
|
वन्दनमालिकाभ्याम्
vandanamālikābhyām
|
वन्दनमालिकाभिः
vandanamālikābhiḥ
|
Dative |
वन्दनमालिकायै
vandanamālikāyai
|
वन्दनमालिकाभ्याम्
vandanamālikābhyām
|
वन्दनमालिकाभ्यः
vandanamālikābhyaḥ
|
Ablative |
वन्दनमालिकायाः
vandanamālikāyāḥ
|
वन्दनमालिकाभ्याम्
vandanamālikābhyām
|
वन्दनमालिकाभ्यः
vandanamālikābhyaḥ
|
Genitive |
वन्दनमालिकायाः
vandanamālikāyāḥ
|
वन्दनमालिकयोः
vandanamālikayoḥ
|
वन्दनमालिकानाम्
vandanamālikānām
|
Locative |
वन्दनमालिकायाम्
vandanamālikāyām
|
वन्दनमालिकयोः
vandanamālikayoḥ
|
वन्दनमालिकासु
vandanamālikāsu
|