Sanskrit tools

Sanskrit declension


Declension of वन्दनमालिका vandanamālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दनमालिका vandanamālikā
वन्दनमालिके vandanamālike
वन्दनमालिकाः vandanamālikāḥ
Vocative वन्दनमालिके vandanamālike
वन्दनमालिके vandanamālike
वन्दनमालिकाः vandanamālikāḥ
Accusative वन्दनमालिकाम् vandanamālikām
वन्दनमालिके vandanamālike
वन्दनमालिकाः vandanamālikāḥ
Instrumental वन्दनमालिकया vandanamālikayā
वन्दनमालिकाभ्याम् vandanamālikābhyām
वन्दनमालिकाभिः vandanamālikābhiḥ
Dative वन्दनमालिकायै vandanamālikāyai
वन्दनमालिकाभ्याम् vandanamālikābhyām
वन्दनमालिकाभ्यः vandanamālikābhyaḥ
Ablative वन्दनमालिकायाः vandanamālikāyāḥ
वन्दनमालिकाभ्याम् vandanamālikābhyām
वन्दनमालिकाभ्यः vandanamālikābhyaḥ
Genitive वन्दनमालिकायाः vandanamālikāyāḥ
वन्दनमालिकयोः vandanamālikayoḥ
वन्दनमालिकानाम् vandanamālikānām
Locative वन्दनमालिकायाम् vandanamālikāyām
वन्दनमालिकयोः vandanamālikayoḥ
वन्दनमालिकासु vandanamālikāsu