Herramientas de sánscrito

Declinación del sánscrito


Declinación de वन्दनमालिका vandanamālikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्दनमालिका vandanamālikā
वन्दनमालिके vandanamālike
वन्दनमालिकाः vandanamālikāḥ
Vocativo वन्दनमालिके vandanamālike
वन्दनमालिके vandanamālike
वन्दनमालिकाः vandanamālikāḥ
Acusativo वन्दनमालिकाम् vandanamālikām
वन्दनमालिके vandanamālike
वन्दनमालिकाः vandanamālikāḥ
Instrumental वन्दनमालिकया vandanamālikayā
वन्दनमालिकाभ्याम् vandanamālikābhyām
वन्दनमालिकाभिः vandanamālikābhiḥ
Dativo वन्दनमालिकायै vandanamālikāyai
वन्दनमालिकाभ्याम् vandanamālikābhyām
वन्दनमालिकाभ्यः vandanamālikābhyaḥ
Ablativo वन्दनमालिकायाः vandanamālikāyāḥ
वन्दनमालिकाभ्याम् vandanamālikābhyām
वन्दनमालिकाभ्यः vandanamālikābhyaḥ
Genitivo वन्दनमालिकायाः vandanamālikāyāḥ
वन्दनमालिकयोः vandanamālikayoḥ
वन्दनमालिकानाम् vandanamālikānām
Locativo वन्दनमालिकायाम् vandanamālikāyām
वन्दनमालिकयोः vandanamālikayoḥ
वन्दनमालिकासु vandanamālikāsu