| Singular | Dual | Plural |
Nominative |
वन्दनेस्था
vandanesthā
|
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थाः
vandanesthāḥ
|
Vocative |
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थाः
vandanesthāḥ
|
Accusative |
वन्दनेस्थाम्
vandanesthām
|
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थाः
vandanesthāḥ
|
Instrumental |
वन्दनेस्थया
vandanesthayā
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थाभिः
vandanesthābhiḥ
|
Dative |
वन्दनेस्थायै
vandanesthāyai
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थाभ्यः
vandanesthābhyaḥ
|
Ablative |
वन्दनेस्थायाः
vandanesthāyāḥ
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थाभ्यः
vandanesthābhyaḥ
|
Genitive |
वन्दनेस्थायाः
vandanesthāyāḥ
|
वन्दनेस्थयोः
vandanesthayoḥ
|
वन्दनेस्थानाम्
vandanesthānām
|
Locative |
वन्दनेस्थायाम्
vandanesthāyām
|
वन्दनेस्थयोः
vandanesthayoḥ
|
वन्दनेस्थासु
vandanesthāsu
|