| Singular | Dual | Plural |
Nominativo |
वन्दनेस्था
vandanesthā
|
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थाः
vandanesthāḥ
|
Vocativo |
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थाः
vandanesthāḥ
|
Acusativo |
वन्दनेस्थाम्
vandanesthām
|
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थाः
vandanesthāḥ
|
Instrumental |
वन्दनेस्थया
vandanesthayā
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थाभिः
vandanesthābhiḥ
|
Dativo |
वन्दनेस्थायै
vandanesthāyai
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थाभ्यः
vandanesthābhyaḥ
|
Ablativo |
वन्दनेस्थायाः
vandanesthāyāḥ
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थाभ्यः
vandanesthābhyaḥ
|
Genitivo |
वन्दनेस्थायाः
vandanesthāyāḥ
|
वन्दनेस्थयोः
vandanesthayoḥ
|
वन्दनेस्थानाम्
vandanesthānām
|
Locativo |
वन्दनेस्थायाम्
vandanesthāyām
|
वन्दनेस्थयोः
vandanesthayoḥ
|
वन्दनेस्थासु
vandanesthāsu
|