Sanskrit tools

Sanskrit declension


Declension of वन्दनीया vandanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दनीया vandanīyā
वन्दनीये vandanīye
वन्दनीयाः vandanīyāḥ
Vocative वन्दनीये vandanīye
वन्दनीये vandanīye
वन्दनीयाः vandanīyāḥ
Accusative वन्दनीयाम् vandanīyām
वन्दनीये vandanīye
वन्दनीयाः vandanīyāḥ
Instrumental वन्दनीयया vandanīyayā
वन्दनीयाभ्याम् vandanīyābhyām
वन्दनीयाभिः vandanīyābhiḥ
Dative वन्दनीयायै vandanīyāyai
वन्दनीयाभ्याम् vandanīyābhyām
वन्दनीयाभ्यः vandanīyābhyaḥ
Ablative वन्दनीयायाः vandanīyāyāḥ
वन्दनीयाभ्याम् vandanīyābhyām
वन्दनीयाभ्यः vandanīyābhyaḥ
Genitive वन्दनीयायाः vandanīyāyāḥ
वन्दनीययोः vandanīyayoḥ
वन्दनीयानाम् vandanīyānām
Locative वन्दनीयायाम् vandanīyāyām
वन्दनीययोः vandanīyayoḥ
वन्दनीयासु vandanīyāsu