| Singular | Dual | Plural |
Nominativo |
वन्दनीया
vandanīyā
|
वन्दनीये
vandanīye
|
वन्दनीयाः
vandanīyāḥ
|
Vocativo |
वन्दनीये
vandanīye
|
वन्दनीये
vandanīye
|
वन्दनीयाः
vandanīyāḥ
|
Acusativo |
वन्दनीयाम्
vandanīyām
|
वन्दनीये
vandanīye
|
वन्दनीयाः
vandanīyāḥ
|
Instrumental |
वन्दनीयया
vandanīyayā
|
वन्दनीयाभ्याम्
vandanīyābhyām
|
वन्दनीयाभिः
vandanīyābhiḥ
|
Dativo |
वन्दनीयायै
vandanīyāyai
|
वन्दनीयाभ्याम्
vandanīyābhyām
|
वन्दनीयाभ्यः
vandanīyābhyaḥ
|
Ablativo |
वन्दनीयायाः
vandanīyāyāḥ
|
वन्दनीयाभ्याम्
vandanīyābhyām
|
वन्दनीयाभ्यः
vandanīyābhyaḥ
|
Genitivo |
वन्दनीयायाः
vandanīyāyāḥ
|
वन्दनीययोः
vandanīyayoḥ
|
वन्दनीयानाम्
vandanīyānām
|
Locativo |
वन्दनीयायाम्
vandanīyāyām
|
वन्दनीययोः
vandanīyayoḥ
|
वन्दनीयासु
vandanīyāsu
|