Sanskrit tools

Sanskrit declension


Declension of वन्दाका vandākā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दाका vandākā
वन्दाके vandāke
वन्दाकाः vandākāḥ
Vocative वन्दाके vandāke
वन्दाके vandāke
वन्दाकाः vandākāḥ
Accusative वन्दाकाम् vandākām
वन्दाके vandāke
वन्दाकाः vandākāḥ
Instrumental वन्दाकया vandākayā
वन्दाकाभ्याम् vandākābhyām
वन्दाकाभिः vandākābhiḥ
Dative वन्दाकायै vandākāyai
वन्दाकाभ्याम् vandākābhyām
वन्दाकाभ्यः vandākābhyaḥ
Ablative वन्दाकायाः vandākāyāḥ
वन्दाकाभ्याम् vandākābhyām
वन्दाकाभ्यः vandākābhyaḥ
Genitive वन्दाकायाः vandākāyāḥ
वन्दाकयोः vandākayoḥ
वन्दाकानाम् vandākānām
Locative वन्दाकायाम् vandākāyām
वन्दाकयोः vandākayoḥ
वन्दाकासु vandākāsu