Singular | Dual | Plural | |
Nominative |
वन्दाका
vandākā |
वन्दाके
vandāke |
वन्दाकाः
vandākāḥ |
Vocative |
वन्दाके
vandāke |
वन्दाके
vandāke |
वन्दाकाः
vandākāḥ |
Accusative |
वन्दाकाम्
vandākām |
वन्दाके
vandāke |
वन्दाकाः
vandākāḥ |
Instrumental |
वन्दाकया
vandākayā |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकाभिः
vandākābhiḥ |
Dative |
वन्दाकायै
vandākāyai |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकाभ्यः
vandākābhyaḥ |
Ablative |
वन्दाकायाः
vandākāyāḥ |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकाभ्यः
vandākābhyaḥ |
Genitive |
वन्दाकायाः
vandākāyāḥ |
वन्दाकयोः
vandākayoḥ |
वन्दाकानाम्
vandākānām |
Locative |
वन्दाकायाम्
vandākāyām |
वन्दाकयोः
vandākayoḥ |
वन्दाकासु
vandākāsu |