Singular | Dual | Plural | |
Nominativo |
वन्दाका
vandākā |
वन्दाके
vandāke |
वन्दाकाः
vandākāḥ |
Vocativo |
वन्दाके
vandāke |
वन्दाके
vandāke |
वन्दाकाः
vandākāḥ |
Acusativo |
वन्दाकाम्
vandākām |
वन्दाके
vandāke |
वन्दाकाः
vandākāḥ |
Instrumental |
वन्दाकया
vandākayā |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकाभिः
vandākābhiḥ |
Dativo |
वन्दाकायै
vandākāyai |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकाभ्यः
vandākābhyaḥ |
Ablativo |
वन्दाकायाः
vandākāyāḥ |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकाभ्यः
vandākābhyaḥ |
Genitivo |
वन्दाकायाः
vandākāyāḥ |
वन्दाकयोः
vandākayoḥ |
वन्दाकानाम्
vandākānām |
Locativo |
वन्दाकायाम्
vandākāyām |
वन्दाकयोः
vandākayoḥ |
वन्दाकासु
vandākāsu |