Sanskrit tools

Sanskrit declension


Declension of वन्दार्वी vandārvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वन्दार्वी vandārvī
वन्दार्व्यौ vandārvyau
वन्दार्व्यः vandārvyaḥ
Vocative वन्दार्वि vandārvi
वन्दार्व्यौ vandārvyau
वन्दार्व्यः vandārvyaḥ
Accusative वन्दार्वीम् vandārvīm
वन्दार्व्यौ vandārvyau
वन्दार्वीः vandārvīḥ
Instrumental वन्दार्व्या vandārvyā
वन्दार्वीभ्याम् vandārvībhyām
वन्दार्वीभिः vandārvībhiḥ
Dative वन्दार्व्यै vandārvyai
वन्दार्वीभ्याम् vandārvībhyām
वन्दार्वीभ्यः vandārvībhyaḥ
Ablative वन्दार्व्याः vandārvyāḥ
वन्दार्वीभ्याम् vandārvībhyām
वन्दार्वीभ्यः vandārvībhyaḥ
Genitive वन्दार्व्याः vandārvyāḥ
वन्दार्व्योः vandārvyoḥ
वन्दार्वीणाम् vandārvīṇām
Locative वन्दार्व्याम् vandārvyām
वन्दार्व्योः vandārvyoḥ
वन्दार्वीषु vandārvīṣu