Sanskrit tools

Sanskrit declension


Declension of वन्दिता vanditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दिता vanditā
वन्दिते vandite
वन्दिताः vanditāḥ
Vocative वन्दिते vandite
वन्दिते vandite
वन्दिताः vanditāḥ
Accusative वन्दिताम् vanditām
वन्दिते vandite
वन्दिताः vanditāḥ
Instrumental वन्दितया vanditayā
वन्दिताभ्याम् vanditābhyām
वन्दिताभिः vanditābhiḥ
Dative वन्दितायै vanditāyai
वन्दिताभ्याम् vanditābhyām
वन्दिताभ्यः vanditābhyaḥ
Ablative वन्दितायाः vanditāyāḥ
वन्दिताभ्याम् vanditābhyām
वन्दिताभ्यः vanditābhyaḥ
Genitive वन्दितायाः vanditāyāḥ
वन्दितयोः vanditayoḥ
वन्दितानाम् vanditānām
Locative वन्दितायाम् vanditāyām
वन्दितयोः vanditayoḥ
वन्दितासु vanditāsu