Singular | Dual | Plural | |
Nominative |
वन्दिता
vanditā |
वन्दिते
vandite |
वन्दिताः
vanditāḥ |
Vocative |
वन्दिते
vandite |
वन्दिते
vandite |
वन्दिताः
vanditāḥ |
Accusative |
वन्दिताम्
vanditām |
वन्दिते
vandite |
वन्दिताः
vanditāḥ |
Instrumental |
वन्दितया
vanditayā |
वन्दिताभ्याम्
vanditābhyām |
वन्दिताभिः
vanditābhiḥ |
Dative |
वन्दितायै
vanditāyai |
वन्दिताभ्याम्
vanditābhyām |
वन्दिताभ्यः
vanditābhyaḥ |
Ablative |
वन्दितायाः
vanditāyāḥ |
वन्दिताभ्याम्
vanditābhyām |
वन्दिताभ्यः
vanditābhyaḥ |
Genitive |
वन्दितायाः
vanditāyāḥ |
वन्दितयोः
vanditayoḥ |
वन्दितानाम्
vanditānām |
Locative |
वन्दितायाम्
vanditāyām |
वन्दितयोः
vanditayoḥ |
वन्दितासु
vanditāsu |