Singular | Dual | Plural | |
Nominativo |
वन्दिता
vanditā |
वन्दिते
vandite |
वन्दिताः
vanditāḥ |
Vocativo |
वन्दिते
vandite |
वन्दिते
vandite |
वन्दिताः
vanditāḥ |
Acusativo |
वन्दिताम्
vanditām |
वन्दिते
vandite |
वन्दिताः
vanditāḥ |
Instrumental |
वन्दितया
vanditayā |
वन्दिताभ्याम्
vanditābhyām |
वन्दिताभिः
vanditābhiḥ |
Dativo |
वन्दितायै
vanditāyai |
वन्दिताभ्याम्
vanditābhyām |
वन्दिताभ्यः
vanditābhyaḥ |
Ablativo |
वन्दितायाः
vanditāyāḥ |
वन्दिताभ्याम्
vanditābhyām |
वन्दिताभ्यः
vanditābhyaḥ |
Genitivo |
वन्दितायाः
vanditāyāḥ |
वन्दितयोः
vanditayoḥ |
वन्दितानाम्
vanditānām |
Locativo |
वन्दितायाम्
vanditāyām |
वन्दितयोः
vanditayoḥ |
वन्दितासु
vanditāsu |