Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वन्दिता vanditā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्दिता vanditā
वन्दिते vandite
वन्दिताः vanditāḥ
Vocativo वन्दिते vandite
वन्दिते vandite
वन्दिताः vanditāḥ
Acusativo वन्दिताम् vanditām
वन्दिते vandite
वन्दिताः vanditāḥ
Instrumental वन्दितया vanditayā
वन्दिताभ्याम् vanditābhyām
वन्दिताभिः vanditābhiḥ
Dativo वन्दितायै vanditāyai
वन्दिताभ्याम् vanditābhyām
वन्दिताभ्यः vanditābhyaḥ
Ablativo वन्दितायाः vanditāyāḥ
वन्दिताभ्याम् vanditābhyām
वन्दिताभ्यः vanditābhyaḥ
Genitivo वन्दितायाः vanditāyāḥ
वन्दितयोः vanditayoḥ
वन्दितानाम् vanditānām
Locativo वन्दितायाम् vanditāyām
वन्दितयोः vanditayoḥ
वन्दितासु vanditāsu