Sanskrit tools

Sanskrit declension


Declension of वन्दितव्य vanditavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दितव्यः vanditavyaḥ
वन्दितव्यौ vanditavyau
वन्दितव्याः vanditavyāḥ
Vocative वन्दितव्य vanditavya
वन्दितव्यौ vanditavyau
वन्दितव्याः vanditavyāḥ
Accusative वन्दितव्यम् vanditavyam
वन्दितव्यौ vanditavyau
वन्दितव्यान् vanditavyān
Instrumental वन्दितव्येन vanditavyena
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्यैः vanditavyaiḥ
Dative वन्दितव्याय vanditavyāya
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्येभ्यः vanditavyebhyaḥ
Ablative वन्दितव्यात् vanditavyāt
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्येभ्यः vanditavyebhyaḥ
Genitive वन्दितव्यस्य vanditavyasya
वन्दितव्ययोः vanditavyayoḥ
वन्दितव्यानाम् vanditavyānām
Locative वन्दितव्ये vanditavye
वन्दितव्ययोः vanditavyayoḥ
वन्दितव्येषु vanditavyeṣu