| Singular | Dual | Plural |
Nominativo |
वन्दितव्यः
vanditavyaḥ
|
वन्दितव्यौ
vanditavyau
|
वन्दितव्याः
vanditavyāḥ
|
Vocativo |
वन्दितव्य
vanditavya
|
वन्दितव्यौ
vanditavyau
|
वन्दितव्याः
vanditavyāḥ
|
Acusativo |
वन्दितव्यम्
vanditavyam
|
वन्दितव्यौ
vanditavyau
|
वन्दितव्यान्
vanditavyān
|
Instrumental |
वन्दितव्येन
vanditavyena
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्यैः
vanditavyaiḥ
|
Dativo |
वन्दितव्याय
vanditavyāya
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्येभ्यः
vanditavyebhyaḥ
|
Ablativo |
वन्दितव्यात्
vanditavyāt
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्येभ्यः
vanditavyebhyaḥ
|
Genitivo |
वन्दितव्यस्य
vanditavyasya
|
वन्दितव्ययोः
vanditavyayoḥ
|
वन्दितव्यानाम्
vanditavyānām
|
Locativo |
वन्दितव्ये
vanditavye
|
वन्दितव्ययोः
vanditavyayoḥ
|
वन्दितव्येषु
vanditavyeṣu
|