Sanskrit tools

Sanskrit declension


Declension of वन्दितव्या vanditavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दितव्या vanditavyā
वन्दितव्ये vanditavye
वन्दितव्याः vanditavyāḥ
Vocative वन्दितव्ये vanditavye
वन्दितव्ये vanditavye
वन्दितव्याः vanditavyāḥ
Accusative वन्दितव्याम् vanditavyām
वन्दितव्ये vanditavye
वन्दितव्याः vanditavyāḥ
Instrumental वन्दितव्यया vanditavyayā
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्याभिः vanditavyābhiḥ
Dative वन्दितव्यायै vanditavyāyai
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्याभ्यः vanditavyābhyaḥ
Ablative वन्दितव्यायाः vanditavyāyāḥ
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्याभ्यः vanditavyābhyaḥ
Genitive वन्दितव्यायाः vanditavyāyāḥ
वन्दितव्ययोः vanditavyayoḥ
वन्दितव्यानाम् vanditavyānām
Locative वन्दितव्यायाम् vanditavyāyām
वन्दितव्ययोः vanditavyayoḥ
वन्दितव्यासु vanditavyāsu