| Singular | Dual | Plural |
Nominative |
वन्दितव्या
vanditavyā
|
वन्दितव्ये
vanditavye
|
वन्दितव्याः
vanditavyāḥ
|
Vocative |
वन्दितव्ये
vanditavye
|
वन्दितव्ये
vanditavye
|
वन्दितव्याः
vanditavyāḥ
|
Accusative |
वन्दितव्याम्
vanditavyām
|
वन्दितव्ये
vanditavye
|
वन्दितव्याः
vanditavyāḥ
|
Instrumental |
वन्दितव्यया
vanditavyayā
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्याभिः
vanditavyābhiḥ
|
Dative |
वन्दितव्यायै
vanditavyāyai
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्याभ्यः
vanditavyābhyaḥ
|
Ablative |
वन्दितव्यायाः
vanditavyāyāḥ
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्याभ्यः
vanditavyābhyaḥ
|
Genitive |
वन्दितव्यायाः
vanditavyāyāḥ
|
वन्दितव्ययोः
vanditavyayoḥ
|
वन्दितव्यानाम्
vanditavyānām
|
Locative |
वन्दितव्यायाम्
vanditavyāyām
|
वन्दितव्ययोः
vanditavyayoḥ
|
वन्दितव्यासु
vanditavyāsu
|