| Singular | Dual | Plural |
Nominativo |
वन्दितव्या
vanditavyā
|
वन्दितव्ये
vanditavye
|
वन्दितव्याः
vanditavyāḥ
|
Vocativo |
वन्दितव्ये
vanditavye
|
वन्दितव्ये
vanditavye
|
वन्दितव्याः
vanditavyāḥ
|
Acusativo |
वन्दितव्याम्
vanditavyām
|
वन्दितव्ये
vanditavye
|
वन्दितव्याः
vanditavyāḥ
|
Instrumental |
वन्दितव्यया
vanditavyayā
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्याभिः
vanditavyābhiḥ
|
Dativo |
वन्दितव्यायै
vanditavyāyai
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्याभ्यः
vanditavyābhyaḥ
|
Ablativo |
वन्दितव्यायाः
vanditavyāyāḥ
|
वन्दितव्याभ्याम्
vanditavyābhyām
|
वन्दितव्याभ्यः
vanditavyābhyaḥ
|
Genitivo |
वन्दितव्यायाः
vanditavyāyāḥ
|
वन्दितव्ययोः
vanditavyayoḥ
|
वन्दितव्यानाम्
vanditavyānām
|
Locativo |
वन्दितव्यायाम्
vanditavyāyām
|
वन्दितव्ययोः
vanditavyayoḥ
|
वन्दितव्यासु
vanditavyāsu
|