Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वन्दितव्या vanditavyā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्दितव्या vanditavyā
वन्दितव्ये vanditavye
वन्दितव्याः vanditavyāḥ
Vocativo वन्दितव्ये vanditavye
वन्दितव्ये vanditavye
वन्दितव्याः vanditavyāḥ
Acusativo वन्दितव्याम् vanditavyām
वन्दितव्ये vanditavye
वन्दितव्याः vanditavyāḥ
Instrumental वन्दितव्यया vanditavyayā
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्याभिः vanditavyābhiḥ
Dativo वन्दितव्यायै vanditavyāyai
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्याभ्यः vanditavyābhyaḥ
Ablativo वन्दितव्यायाः vanditavyāyāḥ
वन्दितव्याभ्याम् vanditavyābhyām
वन्दितव्याभ्यः vanditavyābhyaḥ
Genitivo वन्दितव्यायाः vanditavyāyāḥ
वन्दितव्ययोः vanditavyayoḥ
वन्दितव्यानाम् vanditavyānām
Locativo वन्दितव्यायाम् vanditavyāyām
वन्दितव्ययोः vanditavyayoḥ
वन्दितव्यासु vanditavyāsu