Singular | Dual | Plural | |
Nominative |
वन्दिता
vanditā |
वन्दितारौ
vanditārau |
वन्दितारः
vanditāraḥ |
Vocative |
वन्दितः
vanditaḥ |
वन्दितारौ
vanditārau |
वन्दितारः
vanditāraḥ |
Accusative |
वन्दितारम्
vanditāram |
वन्दितारौ
vanditārau |
वन्दितॄन्
vanditṝn |
Instrumental |
वन्दित्रा
vanditrā |
वन्दितृभ्याम्
vanditṛbhyām |
वन्दितृभिः
vanditṛbhiḥ |
Dative |
वन्दित्रे
vanditre |
वन्दितृभ्याम्
vanditṛbhyām |
वन्दितृभ्यः
vanditṛbhyaḥ |
Ablative |
वन्दितुः
vandituḥ |
वन्दितृभ्याम्
vanditṛbhyām |
वन्दितृभ्यः
vanditṛbhyaḥ |
Genitive |
वन्दितुः
vandituḥ |
वन्दित्रोः
vanditroḥ |
वन्दितॄणाम्
vanditṝṇām |
Locative |
वन्दितरि
vanditari |
वन्दित्रोः
vanditroḥ |
वन्दितृषु
vanditṛṣu |