Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वन्दितृ vanditṛ, m.

Referência(s) (em inglês): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominativo वन्दिता vanditā
वन्दितारौ vanditārau
वन्दितारः vanditāraḥ
Vocativo वन्दितः vanditaḥ
वन्दितारौ vanditārau
वन्दितारः vanditāraḥ
Acusativo वन्दितारम् vanditāram
वन्दितारौ vanditārau
वन्दितॄन् vanditṝn
Instrumental वन्दित्रा vanditrā
वन्दितृभ्याम् vanditṛbhyām
वन्दितृभिः vanditṛbhiḥ
Dativo वन्दित्रे vanditre
वन्दितृभ्याम् vanditṛbhyām
वन्दितृभ्यः vanditṛbhyaḥ
Ablativo वन्दितुः vandituḥ
वन्दितृभ्याम् vanditṛbhyām
वन्दितृभ्यः vanditṛbhyaḥ
Genitivo वन्दितुः vandituḥ
वन्दित्रोः vanditroḥ
वन्दितॄणाम् vanditṝṇām
Locativo वन्दितरि vanditari
वन्दित्रोः vanditroḥ
वन्दितृषु vanditṛṣu