| Singular | Dual | Plural |
Nominative |
वन्दित्री
vanditrī
|
वन्दित्र्यौ
vanditryau
|
वन्दित्र्यः
vanditryaḥ
|
Vocative |
वन्दित्रि
vanditri
|
वन्दित्र्यौ
vanditryau
|
वन्दित्र्यः
vanditryaḥ
|
Accusative |
वन्दित्रीम्
vanditrīm
|
वन्दित्र्यौ
vanditryau
|
वन्दित्रीः
vanditrīḥ
|
Instrumental |
वन्दित्र्या
vanditryā
|
वन्दित्रीभ्याम्
vanditrībhyām
|
वन्दित्रीभिः
vanditrībhiḥ
|
Dative |
वन्दित्र्यै
vanditryai
|
वन्दित्रीभ्याम्
vanditrībhyām
|
वन्दित्रीभ्यः
vanditrībhyaḥ
|
Ablative |
वन्दित्र्याः
vanditryāḥ
|
वन्दित्रीभ्याम्
vanditrībhyām
|
वन्दित्रीभ्यः
vanditrībhyaḥ
|
Genitive |
वन्दित्र्याः
vanditryāḥ
|
वन्दित्र्योः
vanditryoḥ
|
वन्दित्रीणाम्
vanditrīṇām
|
Locative |
वन्दित्र्याम्
vanditryām
|
वन्दित्र्योः
vanditryoḥ
|
वन्दित्रीषु
vanditrīṣu
|