Sanskrit tools

Sanskrit declension


Declension of वन्दित्री vanditrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वन्दित्री vanditrī
वन्दित्र्यौ vanditryau
वन्दित्र्यः vanditryaḥ
Vocative वन्दित्रि vanditri
वन्दित्र्यौ vanditryau
वन्दित्र्यः vanditryaḥ
Accusative वन्दित्रीम् vanditrīm
वन्दित्र्यौ vanditryau
वन्दित्रीः vanditrīḥ
Instrumental वन्दित्र्या vanditryā
वन्दित्रीभ्याम् vanditrībhyām
वन्दित्रीभिः vanditrībhiḥ
Dative वन्दित्र्यै vanditryai
वन्दित्रीभ्याम् vanditrībhyām
वन्दित्रीभ्यः vanditrībhyaḥ
Ablative वन्दित्र्याः vanditryāḥ
वन्दित्रीभ्याम् vanditrībhyām
वन्दित्रीभ्यः vanditrībhyaḥ
Genitive वन्दित्र्याः vanditryāḥ
वन्दित्र्योः vanditryoḥ
वन्दित्रीणाम् vanditrīṇām
Locative वन्दित्र्याम् vanditryām
वन्दित्र्योः vanditryoḥ
वन्दित्रीषु vanditrīṣu