Singular | Dual | Plural | |
Nominative |
वन्दी
vandī |
वन्दिनौ
vandinau |
वन्दिनः
vandinaḥ |
Vocative |
वन्दिन्
vandin |
वन्दिनौ
vandinau |
वन्दिनः
vandinaḥ |
Accusative |
वन्दिनम्
vandinam |
वन्दिनौ
vandinau |
वन्दिनः
vandinaḥ |
Instrumental |
वन्दिना
vandinā |
वन्दिभ्याम्
vandibhyām |
वन्दिभिः
vandibhiḥ |
Dative |
वन्दिने
vandine |
वन्दिभ्याम्
vandibhyām |
वन्दिभ्यः
vandibhyaḥ |
Ablative |
वन्दिनः
vandinaḥ |
वन्दिभ्याम्
vandibhyām |
वन्दिभ्यः
vandibhyaḥ |
Genitive |
वन्दिनः
vandinaḥ |
वन्दिनोः
vandinoḥ |
वन्दिनाम्
vandinām |
Locative |
वन्दिनि
vandini |
वन्दिनोः
vandinoḥ |
वन्दिषु
vandiṣu |