Sanskrit tools

Sanskrit declension


Declension of वन्दिन् vandin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative वन्दी vandī
वन्दिनौ vandinau
वन्दिनः vandinaḥ
Vocative वन्दिन् vandin
वन्दिनौ vandinau
वन्दिनः vandinaḥ
Accusative वन्दिनम् vandinam
वन्दिनौ vandinau
वन्दिनः vandinaḥ
Instrumental वन्दिना vandinā
वन्दिभ्याम् vandibhyām
वन्दिभिः vandibhiḥ
Dative वन्दिने vandine
वन्दिभ्याम् vandibhyām
वन्दिभ्यः vandibhyaḥ
Ablative वन्दिनः vandinaḥ
वन्दिभ्याम् vandibhyām
वन्दिभ्यः vandibhyaḥ
Genitive वन्दिनः vandinaḥ
वन्दिनोः vandinoḥ
वन्दिनाम् vandinām
Locative वन्दिनि vandini
वन्दिनोः vandinoḥ
वन्दिषु vandiṣu