Singular | Dual | Plural | |
Nominativo |
वन्दी
vandī |
वन्दिनौ
vandinau |
वन्दिनः
vandinaḥ |
Vocativo |
वन्दिन्
vandin |
वन्दिनौ
vandinau |
वन्दिनः
vandinaḥ |
Acusativo |
वन्दिनम्
vandinam |
वन्दिनौ
vandinau |
वन्दिनः
vandinaḥ |
Instrumental |
वन्दिना
vandinā |
वन्दिभ्याम्
vandibhyām |
वन्दिभिः
vandibhiḥ |
Dativo |
वन्दिने
vandine |
वन्दिभ्याम्
vandibhyām |
वन्दिभ्यः
vandibhyaḥ |
Ablativo |
वन्दिनः
vandinaḥ |
वन्दिभ्याम्
vandibhyām |
वन्दिभ्यः
vandibhyaḥ |
Genitivo |
वन्दिनः
vandinaḥ |
वन्दिनोः
vandinoḥ |
वन्दिनाम्
vandinām |
Locativo |
वन्दिनि
vandini |
वन्दिनोः
vandinoḥ |
वन्दिषु
vandiṣu |