Sanskrit tools

Sanskrit declension


Declension of वन्दिनीका vandinīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दिनीका vandinīkā
वन्दिनीके vandinīke
वन्दिनीकाः vandinīkāḥ
Vocative वन्दिनीके vandinīke
वन्दिनीके vandinīke
वन्दिनीकाः vandinīkāḥ
Accusative वन्दिनीकाम् vandinīkām
वन्दिनीके vandinīke
वन्दिनीकाः vandinīkāḥ
Instrumental वन्दिनीकया vandinīkayā
वन्दिनीकाभ्याम् vandinīkābhyām
वन्दिनीकाभिः vandinīkābhiḥ
Dative वन्दिनीकायै vandinīkāyai
वन्दिनीकाभ्याम् vandinīkābhyām
वन्दिनीकाभ्यः vandinīkābhyaḥ
Ablative वन्दिनीकायाः vandinīkāyāḥ
वन्दिनीकाभ्याम् vandinīkābhyām
वन्दिनीकाभ्यः vandinīkābhyaḥ
Genitive वन्दिनीकायाः vandinīkāyāḥ
वन्दिनीकयोः vandinīkayoḥ
वन्दिनीकानाम् vandinīkānām
Locative वन्दिनीकायाम् vandinīkāyām
वन्दिनीकयोः vandinīkayoḥ
वन्दिनीकासु vandinīkāsu