| Singular | Dual | Plural |
Nominativo |
वन्दिनीका
vandinīkā
|
वन्दिनीके
vandinīke
|
वन्दिनीकाः
vandinīkāḥ
|
Vocativo |
वन्दिनीके
vandinīke
|
वन्दिनीके
vandinīke
|
वन्दिनीकाः
vandinīkāḥ
|
Acusativo |
वन्दिनीकाम्
vandinīkām
|
वन्दिनीके
vandinīke
|
वन्दिनीकाः
vandinīkāḥ
|
Instrumental |
वन्दिनीकया
vandinīkayā
|
वन्दिनीकाभ्याम्
vandinīkābhyām
|
वन्दिनीकाभिः
vandinīkābhiḥ
|
Dativo |
वन्दिनीकायै
vandinīkāyai
|
वन्दिनीकाभ्याम्
vandinīkābhyām
|
वन्दिनीकाभ्यः
vandinīkābhyaḥ
|
Ablativo |
वन्दिनीकायाः
vandinīkāyāḥ
|
वन्दिनीकाभ्याम्
vandinīkābhyām
|
वन्दिनीकाभ्यः
vandinīkābhyaḥ
|
Genitivo |
वन्दिनीकायाः
vandinīkāyāḥ
|
वन्दिनीकयोः
vandinīkayoḥ
|
वन्दिनीकानाम्
vandinīkānām
|
Locativo |
वन्दिनीकायाम्
vandinīkāyām
|
वन्दिनीकयोः
vandinīkayoḥ
|
वन्दिनीकासु
vandinīkāsu
|