| Singular | Dual | Plural |
Nominative |
वन्द्यता
vandyatā
|
वन्द्यते
vandyate
|
वन्द्यताः
vandyatāḥ
|
Vocative |
वन्द्यते
vandyate
|
वन्द्यते
vandyate
|
वन्द्यताः
vandyatāḥ
|
Accusative |
वन्द्यताम्
vandyatām
|
वन्द्यते
vandyate
|
वन्द्यताः
vandyatāḥ
|
Instrumental |
वन्द्यतया
vandyatayā
|
वन्द्यताभ्याम्
vandyatābhyām
|
वन्द्यताभिः
vandyatābhiḥ
|
Dative |
वन्द्यतायै
vandyatāyai
|
वन्द्यताभ्याम्
vandyatābhyām
|
वन्द्यताभ्यः
vandyatābhyaḥ
|
Ablative |
वन्द्यतायाः
vandyatāyāḥ
|
वन्द्यताभ्याम्
vandyatābhyām
|
वन्द्यताभ्यः
vandyatābhyaḥ
|
Genitive |
वन्द्यतायाः
vandyatāyāḥ
|
वन्द्यतयोः
vandyatayoḥ
|
वन्द्यतानाम्
vandyatānām
|
Locative |
वन्द्यतायाम्
vandyatāyām
|
वन्द्यतयोः
vandyatayoḥ
|
वन्द्यतासु
vandyatāsu
|