Sanskrit tools

Sanskrit declension


Declension of वन्द्यता vandyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्द्यता vandyatā
वन्द्यते vandyate
वन्द्यताः vandyatāḥ
Vocative वन्द्यते vandyate
वन्द्यते vandyate
वन्द्यताः vandyatāḥ
Accusative वन्द्यताम् vandyatām
वन्द्यते vandyate
वन्द्यताः vandyatāḥ
Instrumental वन्द्यतया vandyatayā
वन्द्यताभ्याम् vandyatābhyām
वन्द्यताभिः vandyatābhiḥ
Dative वन्द्यतायै vandyatāyai
वन्द्यताभ्याम् vandyatābhyām
वन्द्यताभ्यः vandyatābhyaḥ
Ablative वन्द्यतायाः vandyatāyāḥ
वन्द्यताभ्याम् vandyatābhyām
वन्द्यताभ्यः vandyatābhyaḥ
Genitive वन्द्यतायाः vandyatāyāḥ
वन्द्यतयोः vandyatayoḥ
वन्द्यतानाम् vandyatānām
Locative वन्द्यतायाम् vandyatāyām
वन्द्यतयोः vandyatayoḥ
वन्द्यतासु vandyatāsu