Herramientas de sánscrito

Declinación del sánscrito


Declinación de वन्द्यता vandyatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्द्यता vandyatā
वन्द्यते vandyate
वन्द्यताः vandyatāḥ
Vocativo वन्द्यते vandyate
वन्द्यते vandyate
वन्द्यताः vandyatāḥ
Acusativo वन्द्यताम् vandyatām
वन्द्यते vandyate
वन्द्यताः vandyatāḥ
Instrumental वन्द्यतया vandyatayā
वन्द्यताभ्याम् vandyatābhyām
वन्द्यताभिः vandyatābhiḥ
Dativo वन्द्यतायै vandyatāyai
वन्द्यताभ्याम् vandyatābhyām
वन्द्यताभ्यः vandyatābhyaḥ
Ablativo वन्द्यतायाः vandyatāyāḥ
वन्द्यताभ्याम् vandyatābhyām
वन्द्यताभ्यः vandyatābhyaḥ
Genitivo वन्द्यतायाः vandyatāyāḥ
वन्द्यतयोः vandyatayoḥ
वन्द्यतानाम् vandyatānām
Locativo वन्द्यतायाम् vandyatāyām
वन्द्यतयोः vandyatayoḥ
वन्द्यतासु vandyatāsu