Sanskrit tools

Sanskrit declension


Declension of वन्द्रा vandrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्द्रा vandrā
वन्द्रे vandre
वन्द्राः vandrāḥ
Vocative वन्द्रे vandre
वन्द्रे vandre
वन्द्राः vandrāḥ
Accusative वन्द्राम् vandrām
वन्द्रे vandre
वन्द्राः vandrāḥ
Instrumental वन्द्रया vandrayā
वन्द्राभ्याम् vandrābhyām
वन्द्राभिः vandrābhiḥ
Dative वन्द्रायै vandrāyai
वन्द्राभ्याम् vandrābhyām
वन्द्राभ्यः vandrābhyaḥ
Ablative वन्द्रायाः vandrāyāḥ
वन्द्राभ्याम् vandrābhyām
वन्द्राभ्यः vandrābhyaḥ
Genitive वन्द्रायाः vandrāyāḥ
वन्द्रयोः vandrayoḥ
वन्द्राणाम् vandrāṇām
Locative वन्द्रायाम् vandrāyām
वन्द्रयोः vandrayoḥ
वन्द्रासु vandrāsu