Singular | Dual | Plural | |
Nominativo |
वन्द्रा
vandrā |
वन्द्रे
vandre |
वन्द्राः
vandrāḥ |
Vocativo |
वन्द्रे
vandre |
वन्द्रे
vandre |
वन्द्राः
vandrāḥ |
Acusativo |
वन्द्राम्
vandrām |
वन्द्रे
vandre |
वन्द्राः
vandrāḥ |
Instrumental |
वन्द्रया
vandrayā |
वन्द्राभ्याम्
vandrābhyām |
वन्द्राभिः
vandrābhiḥ |
Dativo |
वन्द्रायै
vandrāyai |
वन्द्राभ्याम्
vandrābhyām |
वन्द्राभ्यः
vandrābhyaḥ |
Ablativo |
वन्द्रायाः
vandrāyāḥ |
वन्द्राभ्याम्
vandrābhyām |
वन्द्राभ्यः
vandrābhyaḥ |
Genitivo |
वन्द्रायाः
vandrāyāḥ |
वन्द्रयोः
vandrayoḥ |
वन्द्राणाम्
vandrāṇām |
Locativo |
वन्द्रायाम्
vandrāyām |
वन्द्रयोः
vandrayoḥ |
वन्द्रासु
vandrāsu |