Sanskrit tools

Sanskrit declension


Declension of वन्दीक vandīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दीकः vandīkaḥ
वन्दीकौ vandīkau
वन्दीकाः vandīkāḥ
Vocative वन्दीक vandīka
वन्दीकौ vandīkau
वन्दीकाः vandīkāḥ
Accusative वन्दीकम् vandīkam
वन्दीकौ vandīkau
वन्दीकान् vandīkān
Instrumental वन्दीकेन vandīkena
वन्दीकाभ्याम् vandīkābhyām
वन्दीकैः vandīkaiḥ
Dative वन्दीकाय vandīkāya
वन्दीकाभ्याम् vandīkābhyām
वन्दीकेभ्यः vandīkebhyaḥ
Ablative वन्दीकात् vandīkāt
वन्दीकाभ्याम् vandīkābhyām
वन्दीकेभ्यः vandīkebhyaḥ
Genitive वन्दीकस्य vandīkasya
वन्दीकयोः vandīkayoḥ
वन्दीकानाम् vandīkānām
Locative वन्दीके vandīke
वन्दीकयोः vandīkayoḥ
वन्दीकेषु vandīkeṣu