Singular | Dual | Plural | |
Nominativo |
वन्दीकः
vandīkaḥ |
वन्दीकौ
vandīkau |
वन्दीकाः
vandīkāḥ |
Vocativo |
वन्दीक
vandīka |
वन्दीकौ
vandīkau |
वन्दीकाः
vandīkāḥ |
Acusativo |
वन्दीकम्
vandīkam |
वन्दीकौ
vandīkau |
वन्दीकान्
vandīkān |
Instrumental |
वन्दीकेन
vandīkena |
वन्दीकाभ्याम्
vandīkābhyām |
वन्दीकैः
vandīkaiḥ |
Dativo |
वन्दीकाय
vandīkāya |
वन्दीकाभ्याम्
vandīkābhyām |
वन्दीकेभ्यः
vandīkebhyaḥ |
Ablativo |
वन्दीकात्
vandīkāt |
वन्दीकाभ्याम्
vandīkābhyām |
वन्दीकेभ्यः
vandīkebhyaḥ |
Genitivo |
वन्दीकस्य
vandīkasya |
वन्दीकयोः
vandīkayoḥ |
वन्दीकानाम्
vandīkānām |
Locativo |
वन्दीके
vandīke |
वन्दीकयोः
vandīkayoḥ |
वन्दीकेषु
vandīkeṣu |