Sanskrit tools

Sanskrit declension


Declension of वन्धुरेष्ठ vandhureṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्धुरेष्ठम् vandhureṣṭham
वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठानि vandhureṣṭhāni
Vocative वन्धुरेष्ठ vandhureṣṭha
वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठानि vandhureṣṭhāni
Accusative वन्धुरेष्ठम् vandhureṣṭham
वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठानि vandhureṣṭhāni
Instrumental वन्धुरेष्ठेन vandhureṣṭhena
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठैः vandhureṣṭhaiḥ
Dative वन्धुरेष्ठाय vandhureṣṭhāya
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठेभ्यः vandhureṣṭhebhyaḥ
Ablative वन्धुरेष्ठात् vandhureṣṭhāt
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठेभ्यः vandhureṣṭhebhyaḥ
Genitive वन्धुरेष्ठस्य vandhureṣṭhasya
वन्धुरेष्ठयोः vandhureṣṭhayoḥ
वन्धुरेष्ठानाम् vandhureṣṭhānām
Locative वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठयोः vandhureṣṭhayoḥ
वन्धुरेष्ठेषु vandhureṣṭheṣu