| Singular | Dual | Plural |
Nominative |
वन्धुरेष्ठम्
vandhureṣṭham
|
वन्धुरेष्ठे
vandhureṣṭhe
|
वन्धुरेष्ठानि
vandhureṣṭhāni
|
Vocative |
वन्धुरेष्ठ
vandhureṣṭha
|
वन्धुरेष्ठे
vandhureṣṭhe
|
वन्धुरेष्ठानि
vandhureṣṭhāni
|
Accusative |
वन्धुरेष्ठम्
vandhureṣṭham
|
वन्धुरेष्ठे
vandhureṣṭhe
|
वन्धुरेष्ठानि
vandhureṣṭhāni
|
Instrumental |
वन्धुरेष्ठेन
vandhureṣṭhena
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठैः
vandhureṣṭhaiḥ
|
Dative |
वन्धुरेष्ठाय
vandhureṣṭhāya
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठेभ्यः
vandhureṣṭhebhyaḥ
|
Ablative |
वन्धुरेष्ठात्
vandhureṣṭhāt
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठेभ्यः
vandhureṣṭhebhyaḥ
|
Genitive |
वन्धुरेष्ठस्य
vandhureṣṭhasya
|
वन्धुरेष्ठयोः
vandhureṣṭhayoḥ
|
वन्धुरेष्ठानाम्
vandhureṣṭhānām
|
Locative |
वन्धुरेष्ठे
vandhureṣṭhe
|
वन्धुरेष्ठयोः
vandhureṣṭhayoḥ
|
वन्धुरेष्ठेषु
vandhureṣṭheṣu
|