Herramientas de sánscrito

Declinación del sánscrito


Declinación de वन्धुरेष्ठ vandhureṣṭha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्धुरेष्ठम् vandhureṣṭham
वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठानि vandhureṣṭhāni
Vocativo वन्धुरेष्ठ vandhureṣṭha
वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठानि vandhureṣṭhāni
Acusativo वन्धुरेष्ठम् vandhureṣṭham
वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठानि vandhureṣṭhāni
Instrumental वन्धुरेष्ठेन vandhureṣṭhena
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठैः vandhureṣṭhaiḥ
Dativo वन्धुरेष्ठाय vandhureṣṭhāya
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठेभ्यः vandhureṣṭhebhyaḥ
Ablativo वन्धुरेष्ठात् vandhureṣṭhāt
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठेभ्यः vandhureṣṭhebhyaḥ
Genitivo वन्धुरेष्ठस्य vandhureṣṭhasya
वन्धुरेष्ठयोः vandhureṣṭhayoḥ
वन्धुरेष्ठानाम् vandhureṣṭhānām
Locativo वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठयोः vandhureṣṭhayoḥ
वन्धुरेष्ठेषु vandhureṣṭheṣu