Sanskrit tools

Sanskrit declension


Declension of वन्ध्य vandhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यम् vandhyam
वन्ध्ये vandhye
वन्ध्यानि vandhyāni
Vocative वन्ध्य vandhya
वन्ध्ये vandhye
वन्ध्यानि vandhyāni
Accusative वन्ध्यम् vandhyam
वन्ध्ये vandhye
वन्ध्यानि vandhyāni
Instrumental वन्ध्येन vandhyena
वन्ध्याभ्याम् vandhyābhyām
वन्ध्यैः vandhyaiḥ
Dative वन्ध्याय vandhyāya
वन्ध्याभ्याम् vandhyābhyām
वन्ध्येभ्यः vandhyebhyaḥ
Ablative वन्ध्यात् vandhyāt
वन्ध्याभ्याम् vandhyābhyām
वन्ध्येभ्यः vandhyebhyaḥ
Genitive वन्ध्यस्य vandhyasya
वन्ध्ययोः vandhyayoḥ
वन्ध्यानाम् vandhyānām
Locative वन्ध्ये vandhye
वन्ध्ययोः vandhyayoḥ
वन्ध्येषु vandhyeṣu