Singular | Dual | Plural | |
Nominativo |
वन्ध्यम्
vandhyam |
वन्ध्ये
vandhye |
वन्ध्यानि
vandhyāni |
Vocativo |
वन्ध्य
vandhya |
वन्ध्ये
vandhye |
वन्ध्यानि
vandhyāni |
Acusativo |
वन्ध्यम्
vandhyam |
वन्ध्ये
vandhye |
वन्ध्यानि
vandhyāni |
Instrumental |
वन्ध्येन
vandhyena |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्यैः
vandhyaiḥ |
Dativo |
वन्ध्याय
vandhyāya |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्येभ्यः
vandhyebhyaḥ |
Ablativo |
वन्ध्यात्
vandhyāt |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्येभ्यः
vandhyebhyaḥ |
Genitivo |
वन्ध्यस्य
vandhyasya |
वन्ध्ययोः
vandhyayoḥ |
वन्ध्यानाम्
vandhyānām |
Locativo |
वन्ध्ये
vandhye |
वन्ध्ययोः
vandhyayoḥ |
वन्ध्येषु
vandhyeṣu |