| Singular | Dual | Plural |
Nominative |
वन्ध्यता
vandhyatā
|
वन्ध्यते
vandhyate
|
वन्ध्यताः
vandhyatāḥ
|
Vocative |
वन्ध्यते
vandhyate
|
वन्ध्यते
vandhyate
|
वन्ध्यताः
vandhyatāḥ
|
Accusative |
वन्ध्यताम्
vandhyatām
|
वन्ध्यते
vandhyate
|
वन्ध्यताः
vandhyatāḥ
|
Instrumental |
वन्ध्यतया
vandhyatayā
|
वन्ध्यताभ्याम्
vandhyatābhyām
|
वन्ध्यताभिः
vandhyatābhiḥ
|
Dative |
वन्ध्यतायै
vandhyatāyai
|
वन्ध्यताभ्याम्
vandhyatābhyām
|
वन्ध्यताभ्यः
vandhyatābhyaḥ
|
Ablative |
वन्ध्यतायाः
vandhyatāyāḥ
|
वन्ध्यताभ्याम्
vandhyatābhyām
|
वन्ध्यताभ्यः
vandhyatābhyaḥ
|
Genitive |
वन्ध्यतायाः
vandhyatāyāḥ
|
वन्ध्यतयोः
vandhyatayoḥ
|
वन्ध्यतानाम्
vandhyatānām
|
Locative |
वन्ध्यतायाम्
vandhyatāyām
|
वन्ध्यतयोः
vandhyatayoḥ
|
वन्ध्यतासु
vandhyatāsu
|