Sanskrit tools

Sanskrit declension


Declension of वन्ध्यता vandhyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यता vandhyatā
वन्ध्यते vandhyate
वन्ध्यताः vandhyatāḥ
Vocative वन्ध्यते vandhyate
वन्ध्यते vandhyate
वन्ध्यताः vandhyatāḥ
Accusative वन्ध्यताम् vandhyatām
वन्ध्यते vandhyate
वन्ध्यताः vandhyatāḥ
Instrumental वन्ध्यतया vandhyatayā
वन्ध्यताभ्याम् vandhyatābhyām
वन्ध्यताभिः vandhyatābhiḥ
Dative वन्ध्यतायै vandhyatāyai
वन्ध्यताभ्याम् vandhyatābhyām
वन्ध्यताभ्यः vandhyatābhyaḥ
Ablative वन्ध्यतायाः vandhyatāyāḥ
वन्ध्यताभ्याम् vandhyatābhyām
वन्ध्यताभ्यः vandhyatābhyaḥ
Genitive वन्ध्यतायाः vandhyatāyāḥ
वन्ध्यतयोः vandhyatayoḥ
वन्ध्यतानाम् vandhyatānām
Locative वन्ध्यतायाम् vandhyatāyām
वन्ध्यतयोः vandhyatayoḥ
वन्ध्यतासु vandhyatāsu