| Singular | Dual | Plural |
Nominativo |
वन्ध्यता
vandhyatā
|
वन्ध्यते
vandhyate
|
वन्ध्यताः
vandhyatāḥ
|
Vocativo |
वन्ध्यते
vandhyate
|
वन्ध्यते
vandhyate
|
वन्ध्यताः
vandhyatāḥ
|
Acusativo |
वन्ध्यताम्
vandhyatām
|
वन्ध्यते
vandhyate
|
वन्ध्यताः
vandhyatāḥ
|
Instrumental |
वन्ध्यतया
vandhyatayā
|
वन्ध्यताभ्याम्
vandhyatābhyām
|
वन्ध्यताभिः
vandhyatābhiḥ
|
Dativo |
वन्ध्यतायै
vandhyatāyai
|
वन्ध्यताभ्याम्
vandhyatābhyām
|
वन्ध्यताभ्यः
vandhyatābhyaḥ
|
Ablativo |
वन्ध्यतायाः
vandhyatāyāḥ
|
वन्ध्यताभ्याम्
vandhyatābhyām
|
वन्ध्यताभ्यः
vandhyatābhyaḥ
|
Genitivo |
वन्ध्यतायाः
vandhyatāyāḥ
|
वन्ध्यतयोः
vandhyatayoḥ
|
वन्ध्यतानाम्
vandhyatānām
|
Locativo |
वन्ध्यतायाम्
vandhyatāyām
|
वन्ध्यतयोः
vandhyatayoḥ
|
वन्ध्यतासु
vandhyatāsu
|