Sanskrit tools

Sanskrit declension


Declension of वन्ध्यफल vandhyaphala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यफलः vandhyaphalaḥ
वन्ध्यफलौ vandhyaphalau
वन्ध्यफलाः vandhyaphalāḥ
Vocative वन्ध्यफल vandhyaphala
वन्ध्यफलौ vandhyaphalau
वन्ध्यफलाः vandhyaphalāḥ
Accusative वन्ध्यफलम् vandhyaphalam
वन्ध्यफलौ vandhyaphalau
वन्ध्यफलान् vandhyaphalān
Instrumental वन्ध्यफलेन vandhyaphalena
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलैः vandhyaphalaiḥ
Dative वन्ध्यफलाय vandhyaphalāya
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलेभ्यः vandhyaphalebhyaḥ
Ablative वन्ध्यफलात् vandhyaphalāt
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलेभ्यः vandhyaphalebhyaḥ
Genitive वन्ध्यफलस्य vandhyaphalasya
वन्ध्यफलयोः vandhyaphalayoḥ
वन्ध्यफलानाम् vandhyaphalānām
Locative वन्ध्यफले vandhyaphale
वन्ध्यफलयोः vandhyaphalayoḥ
वन्ध्यफलेषु vandhyaphaleṣu