Herramientas de sánscrito

Declinación del sánscrito


Declinación de वन्ध्यफल vandhyaphala, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्ध्यफलः vandhyaphalaḥ
वन्ध्यफलौ vandhyaphalau
वन्ध्यफलाः vandhyaphalāḥ
Vocativo वन्ध्यफल vandhyaphala
वन्ध्यफलौ vandhyaphalau
वन्ध्यफलाः vandhyaphalāḥ
Acusativo वन्ध्यफलम् vandhyaphalam
वन्ध्यफलौ vandhyaphalau
वन्ध्यफलान् vandhyaphalān
Instrumental वन्ध्यफलेन vandhyaphalena
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलैः vandhyaphalaiḥ
Dativo वन्ध्यफलाय vandhyaphalāya
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलेभ्यः vandhyaphalebhyaḥ
Ablativo वन्ध्यफलात् vandhyaphalāt
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलेभ्यः vandhyaphalebhyaḥ
Genitivo वन्ध्यफलस्य vandhyaphalasya
वन्ध्यफलयोः vandhyaphalayoḥ
वन्ध्यफलानाम् vandhyaphalānām
Locativo वन्ध्यफले vandhyaphale
वन्ध्यफलयोः vandhyaphalayoḥ
वन्ध्यफलेषु vandhyaphaleṣu