Sanskrit tools

Sanskrit declension


Declension of वन्ध्यफला vandhyaphalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यफला vandhyaphalā
वन्ध्यफले vandhyaphale
वन्ध्यफलाः vandhyaphalāḥ
Vocative वन्ध्यफले vandhyaphale
वन्ध्यफले vandhyaphale
वन्ध्यफलाः vandhyaphalāḥ
Accusative वन्ध्यफलाम् vandhyaphalām
वन्ध्यफले vandhyaphale
वन्ध्यफलाः vandhyaphalāḥ
Instrumental वन्ध्यफलया vandhyaphalayā
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलाभिः vandhyaphalābhiḥ
Dative वन्ध्यफलायै vandhyaphalāyai
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलाभ्यः vandhyaphalābhyaḥ
Ablative वन्ध्यफलायाः vandhyaphalāyāḥ
वन्ध्यफलाभ्याम् vandhyaphalābhyām
वन्ध्यफलाभ्यः vandhyaphalābhyaḥ
Genitive वन्ध्यफलायाः vandhyaphalāyāḥ
वन्ध्यफलयोः vandhyaphalayoḥ
वन्ध्यफलानाम् vandhyaphalānām
Locative वन्ध्यफलायाम् vandhyaphalāyām
वन्ध्यफलयोः vandhyaphalayoḥ
वन्ध्यफलासु vandhyaphalāsu