| Singular | Dual | Plural |
Nominativo |
वन्ध्यफला
vandhyaphalā
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलाः
vandhyaphalāḥ
|
Vocativo |
वन्ध्यफले
vandhyaphale
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलाः
vandhyaphalāḥ
|
Acusativo |
वन्ध्यफलाम्
vandhyaphalām
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलाः
vandhyaphalāḥ
|
Instrumental |
वन्ध्यफलया
vandhyaphalayā
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलाभिः
vandhyaphalābhiḥ
|
Dativo |
वन्ध्यफलायै
vandhyaphalāyai
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलाभ्यः
vandhyaphalābhyaḥ
|
Ablativo |
वन्ध्यफलायाः
vandhyaphalāyāḥ
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलाभ्यः
vandhyaphalābhyaḥ
|
Genitivo |
वन्ध्यफलायाः
vandhyaphalāyāḥ
|
वन्ध्यफलयोः
vandhyaphalayoḥ
|
वन्ध्यफलानाम्
vandhyaphalānām
|
Locativo |
वन्ध्यफलायाम्
vandhyaphalāyām
|
वन्ध्यफलयोः
vandhyaphalayoḥ
|
वन्ध्यफलासु
vandhyaphalāsu
|