| Singular | Dual | Plural |
Nominative |
वन्ध्यफलम्
vandhyaphalam
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलानि
vandhyaphalāni
|
Vocative |
वन्ध्यफल
vandhyaphala
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलानि
vandhyaphalāni
|
Accusative |
वन्ध्यफलम्
vandhyaphalam
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलानि
vandhyaphalāni
|
Instrumental |
वन्ध्यफलेन
vandhyaphalena
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलैः
vandhyaphalaiḥ
|
Dative |
वन्ध्यफलाय
vandhyaphalāya
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलेभ्यः
vandhyaphalebhyaḥ
|
Ablative |
वन्ध्यफलात्
vandhyaphalāt
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलेभ्यः
vandhyaphalebhyaḥ
|
Genitive |
वन्ध्यफलस्य
vandhyaphalasya
|
वन्ध्यफलयोः
vandhyaphalayoḥ
|
वन्ध्यफलानाम्
vandhyaphalānām
|
Locative |
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलयोः
vandhyaphalayoḥ
|
वन्ध्यफलेषु
vandhyaphaleṣu
|