| Singular | Dual | Plural |
Nominativo |
वन्ध्यफलम्
vandhyaphalam
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलानि
vandhyaphalāni
|
Vocativo |
वन्ध्यफल
vandhyaphala
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलानि
vandhyaphalāni
|
Acusativo |
वन्ध्यफलम्
vandhyaphalam
|
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलानि
vandhyaphalāni
|
Instrumental |
वन्ध्यफलेन
vandhyaphalena
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलैः
vandhyaphalaiḥ
|
Dativo |
वन्ध्यफलाय
vandhyaphalāya
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलेभ्यः
vandhyaphalebhyaḥ
|
Ablativo |
वन्ध्यफलात्
vandhyaphalāt
|
वन्ध्यफलाभ्याम्
vandhyaphalābhyām
|
वन्ध्यफलेभ्यः
vandhyaphalebhyaḥ
|
Genitivo |
वन्ध्यफलस्य
vandhyaphalasya
|
वन्ध्यफलयोः
vandhyaphalayoḥ
|
वन्ध्यफलानाम्
vandhyaphalānām
|
Locativo |
वन्ध्यफले
vandhyaphale
|
वन्ध्यफलयोः
vandhyaphalayoḥ
|
वन्ध्यफलेषु
vandhyaphaleṣu
|