Sanskrit tools

Sanskrit declension


Declension of वन्ध्याकर्कटकी vandhyākarkaṭakī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वन्ध्याकर्कटकी vandhyākarkaṭakī
वन्ध्याकर्कटक्यौ vandhyākarkaṭakyau
वन्ध्याकर्कटक्यः vandhyākarkaṭakyaḥ
Vocative वन्ध्याकर्कटकि vandhyākarkaṭaki
वन्ध्याकर्कटक्यौ vandhyākarkaṭakyau
वन्ध्याकर्कटक्यः vandhyākarkaṭakyaḥ
Accusative वन्ध्याकर्कटकीम् vandhyākarkaṭakīm
वन्ध्याकर्कटक्यौ vandhyākarkaṭakyau
वन्ध्याकर्कटकीः vandhyākarkaṭakīḥ
Instrumental वन्ध्याकर्कटक्या vandhyākarkaṭakyā
वन्ध्याकर्कटकीभ्याम् vandhyākarkaṭakībhyām
वन्ध्याकर्कटकीभिः vandhyākarkaṭakībhiḥ
Dative वन्ध्याकर्कटक्यै vandhyākarkaṭakyai
वन्ध्याकर्कटकीभ्याम् vandhyākarkaṭakībhyām
वन्ध्याकर्कटकीभ्यः vandhyākarkaṭakībhyaḥ
Ablative वन्ध्याकर्कटक्याः vandhyākarkaṭakyāḥ
वन्ध्याकर्कटकीभ्याम् vandhyākarkaṭakībhyām
वन्ध्याकर्कटकीभ्यः vandhyākarkaṭakībhyaḥ
Genitive वन्ध्याकर्कटक्याः vandhyākarkaṭakyāḥ
वन्ध्याकर्कटक्योः vandhyākarkaṭakyoḥ
वन्ध्याकर्कटकीनाम् vandhyākarkaṭakīnām
Locative वन्ध्याकर्कटक्याम् vandhyākarkaṭakyām
वन्ध्याकर्कटक्योः vandhyākarkaṭakyoḥ
वन्ध्याकर्कटकीषु vandhyākarkaṭakīṣu