| Singular | Dual | Plural |
Nominative |
वन्ध्याकर्कटकी
vandhyākarkaṭakī
|
वन्ध्याकर्कटक्यौ
vandhyākarkaṭakyau
|
वन्ध्याकर्कटक्यः
vandhyākarkaṭakyaḥ
|
Vocative |
वन्ध्याकर्कटकि
vandhyākarkaṭaki
|
वन्ध्याकर्कटक्यौ
vandhyākarkaṭakyau
|
वन्ध्याकर्कटक्यः
vandhyākarkaṭakyaḥ
|
Accusative |
वन्ध्याकर्कटकीम्
vandhyākarkaṭakīm
|
वन्ध्याकर्कटक्यौ
vandhyākarkaṭakyau
|
वन्ध्याकर्कटकीः
vandhyākarkaṭakīḥ
|
Instrumental |
वन्ध्याकर्कटक्या
vandhyākarkaṭakyā
|
वन्ध्याकर्कटकीभ्याम्
vandhyākarkaṭakībhyām
|
वन्ध्याकर्कटकीभिः
vandhyākarkaṭakībhiḥ
|
Dative |
वन्ध्याकर्कटक्यै
vandhyākarkaṭakyai
|
वन्ध्याकर्कटकीभ्याम्
vandhyākarkaṭakībhyām
|
वन्ध्याकर्कटकीभ्यः
vandhyākarkaṭakībhyaḥ
|
Ablative |
वन्ध्याकर्कटक्याः
vandhyākarkaṭakyāḥ
|
वन्ध्याकर्कटकीभ्याम्
vandhyākarkaṭakībhyām
|
वन्ध्याकर्कटकीभ्यः
vandhyākarkaṭakībhyaḥ
|
Genitive |
वन्ध्याकर्कटक्याः
vandhyākarkaṭakyāḥ
|
वन्ध्याकर्कटक्योः
vandhyākarkaṭakyoḥ
|
वन्ध्याकर्कटकीनाम्
vandhyākarkaṭakīnām
|
Locative |
वन्ध्याकर्कटक्याम्
vandhyākarkaṭakyām
|
वन्ध्याकर्कटक्योः
vandhyākarkaṭakyoḥ
|
वन्ध्याकर्कटकीषु
vandhyākarkaṭakīṣu
|