Sanskrit tools

Sanskrit declension


Declension of वन्ध्यागर्भधारणविधि vandhyāgarbhadhāraṇavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यागर्भधारणविधिः vandhyāgarbhadhāraṇavidhiḥ
वन्ध्यागर्भधारणविधी vandhyāgarbhadhāraṇavidhī
वन्ध्यागर्भधारणविधयः vandhyāgarbhadhāraṇavidhayaḥ
Vocative वन्ध्यागर्भधारणविधे vandhyāgarbhadhāraṇavidhe
वन्ध्यागर्भधारणविधी vandhyāgarbhadhāraṇavidhī
वन्ध्यागर्भधारणविधयः vandhyāgarbhadhāraṇavidhayaḥ
Accusative वन्ध्यागर्भधारणविधिम् vandhyāgarbhadhāraṇavidhim
वन्ध्यागर्भधारणविधी vandhyāgarbhadhāraṇavidhī
वन्ध्यागर्भधारणविधीन् vandhyāgarbhadhāraṇavidhīn
Instrumental वन्ध्यागर्भधारणविधिना vandhyāgarbhadhāraṇavidhinā
वन्ध्यागर्भधारणविधिभ्याम् vandhyāgarbhadhāraṇavidhibhyām
वन्ध्यागर्भधारणविधिभिः vandhyāgarbhadhāraṇavidhibhiḥ
Dative वन्ध्यागर्भधारणविधये vandhyāgarbhadhāraṇavidhaye
वन्ध्यागर्भधारणविधिभ्याम् vandhyāgarbhadhāraṇavidhibhyām
वन्ध्यागर्भधारणविधिभ्यः vandhyāgarbhadhāraṇavidhibhyaḥ
Ablative वन्ध्यागर्भधारणविधेः vandhyāgarbhadhāraṇavidheḥ
वन्ध्यागर्भधारणविधिभ्याम् vandhyāgarbhadhāraṇavidhibhyām
वन्ध्यागर्भधारणविधिभ्यः vandhyāgarbhadhāraṇavidhibhyaḥ
Genitive वन्ध्यागर्भधारणविधेः vandhyāgarbhadhāraṇavidheḥ
वन्ध्यागर्भधारणविध्योः vandhyāgarbhadhāraṇavidhyoḥ
वन्ध्यागर्भधारणविधीनाम् vandhyāgarbhadhāraṇavidhīnām
Locative वन्ध्यागर्भधारणविधौ vandhyāgarbhadhāraṇavidhau
वन्ध्यागर्भधारणविध्योः vandhyāgarbhadhāraṇavidhyoḥ
वन्ध्यागर्भधारणविधिषु vandhyāgarbhadhāraṇavidhiṣu