| Singular | Dual | Plural |
Nominativo |
वन्ध्यागर्भधारणविधिः
vandhyāgarbhadhāraṇavidhiḥ
|
वन्ध्यागर्भधारणविधी
vandhyāgarbhadhāraṇavidhī
|
वन्ध्यागर्भधारणविधयः
vandhyāgarbhadhāraṇavidhayaḥ
|
Vocativo |
वन्ध्यागर्भधारणविधे
vandhyāgarbhadhāraṇavidhe
|
वन्ध्यागर्भधारणविधी
vandhyāgarbhadhāraṇavidhī
|
वन्ध्यागर्भधारणविधयः
vandhyāgarbhadhāraṇavidhayaḥ
|
Acusativo |
वन्ध्यागर्भधारणविधिम्
vandhyāgarbhadhāraṇavidhim
|
वन्ध्यागर्भधारणविधी
vandhyāgarbhadhāraṇavidhī
|
वन्ध्यागर्भधारणविधीन्
vandhyāgarbhadhāraṇavidhīn
|
Instrumental |
वन्ध्यागर्भधारणविधिना
vandhyāgarbhadhāraṇavidhinā
|
वन्ध्यागर्भधारणविधिभ्याम्
vandhyāgarbhadhāraṇavidhibhyām
|
वन्ध्यागर्भधारणविधिभिः
vandhyāgarbhadhāraṇavidhibhiḥ
|
Dativo |
वन्ध्यागर्भधारणविधये
vandhyāgarbhadhāraṇavidhaye
|
वन्ध्यागर्भधारणविधिभ्याम्
vandhyāgarbhadhāraṇavidhibhyām
|
वन्ध्यागर्भधारणविधिभ्यः
vandhyāgarbhadhāraṇavidhibhyaḥ
|
Ablativo |
वन्ध्यागर्भधारणविधेः
vandhyāgarbhadhāraṇavidheḥ
|
वन्ध्यागर्भधारणविधिभ्याम्
vandhyāgarbhadhāraṇavidhibhyām
|
वन्ध्यागर्भधारणविधिभ्यः
vandhyāgarbhadhāraṇavidhibhyaḥ
|
Genitivo |
वन्ध्यागर्भधारणविधेः
vandhyāgarbhadhāraṇavidheḥ
|
वन्ध्यागर्भधारणविध्योः
vandhyāgarbhadhāraṇavidhyoḥ
|
वन्ध्यागर्भधारणविधीनाम्
vandhyāgarbhadhāraṇavidhīnām
|
Locativo |
वन्ध्यागर्भधारणविधौ
vandhyāgarbhadhāraṇavidhau
|
वन्ध्यागर्भधारणविध्योः
vandhyāgarbhadhāraṇavidhyoḥ
|
वन्ध्यागर्भधारणविधिषु
vandhyāgarbhadhāraṇavidhiṣu
|