| Singular | Dual | Plural |
Nominative |
वन्ध्यातनयः
vandhyātanayaḥ
|
वन्ध्यातनयौ
vandhyātanayau
|
वन्ध्यातनयाः
vandhyātanayāḥ
|
Vocative |
वन्ध्यातनय
vandhyātanaya
|
वन्ध्यातनयौ
vandhyātanayau
|
वन्ध्यातनयाः
vandhyātanayāḥ
|
Accusative |
वन्ध्यातनयम्
vandhyātanayam
|
वन्ध्यातनयौ
vandhyātanayau
|
वन्ध्यातनयान्
vandhyātanayān
|
Instrumental |
वन्ध्यातनयेन
vandhyātanayena
|
वन्ध्यातनयाभ्याम्
vandhyātanayābhyām
|
वन्ध्यातनयैः
vandhyātanayaiḥ
|
Dative |
वन्ध्यातनयाय
vandhyātanayāya
|
वन्ध्यातनयाभ्याम्
vandhyātanayābhyām
|
वन्ध्यातनयेभ्यः
vandhyātanayebhyaḥ
|
Ablative |
वन्ध्यातनयात्
vandhyātanayāt
|
वन्ध्यातनयाभ्याम्
vandhyātanayābhyām
|
वन्ध्यातनयेभ्यः
vandhyātanayebhyaḥ
|
Genitive |
वन्ध्यातनयस्य
vandhyātanayasya
|
वन्ध्यातनययोः
vandhyātanayayoḥ
|
वन्ध्यातनयानाम्
vandhyātanayānām
|
Locative |
वन्ध्यातनये
vandhyātanaye
|
वन्ध्यातनययोः
vandhyātanayayoḥ
|
वन्ध्यातनयेषु
vandhyātanayeṣu
|