Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वन्ध्यातनय vandhyātanaya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्ध्यातनयः vandhyātanayaḥ
वन्ध्यातनयौ vandhyātanayau
वन्ध्यातनयाः vandhyātanayāḥ
Vocativo वन्ध्यातनय vandhyātanaya
वन्ध्यातनयौ vandhyātanayau
वन्ध्यातनयाः vandhyātanayāḥ
Acusativo वन्ध्यातनयम् vandhyātanayam
वन्ध्यातनयौ vandhyātanayau
वन्ध्यातनयान् vandhyātanayān
Instrumental वन्ध्यातनयेन vandhyātanayena
वन्ध्यातनयाभ्याम् vandhyātanayābhyām
वन्ध्यातनयैः vandhyātanayaiḥ
Dativo वन्ध्यातनयाय vandhyātanayāya
वन्ध्यातनयाभ्याम् vandhyātanayābhyām
वन्ध्यातनयेभ्यः vandhyātanayebhyaḥ
Ablativo वन्ध्यातनयात् vandhyātanayāt
वन्ध्यातनयाभ्याम् vandhyātanayābhyām
वन्ध्यातनयेभ्यः vandhyātanayebhyaḥ
Genitivo वन्ध्यातनयस्य vandhyātanayasya
वन्ध्यातनययोः vandhyātanayayoḥ
वन्ध्यातनयानाम् vandhyātanayānām
Locativo वन्ध्यातनये vandhyātanaye
वन्ध्यातनययोः vandhyātanayayoḥ
वन्ध्यातनयेषु vandhyātanayeṣu