Sanskrit tools

Sanskrit declension


Declension of वन्ध्यात्व vandhyātva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यात्वम् vandhyātvam
वन्ध्यात्वे vandhyātve
वन्ध्यात्वानि vandhyātvāni
Vocative वन्ध्यात्व vandhyātva
वन्ध्यात्वे vandhyātve
वन्ध्यात्वानि vandhyātvāni
Accusative वन्ध्यात्वम् vandhyātvam
वन्ध्यात्वे vandhyātve
वन्ध्यात्वानि vandhyātvāni
Instrumental वन्ध्यात्वेन vandhyātvena
वन्ध्यात्वाभ्याम् vandhyātvābhyām
वन्ध्यात्वैः vandhyātvaiḥ
Dative वन्ध्यात्वाय vandhyātvāya
वन्ध्यात्वाभ्याम् vandhyātvābhyām
वन्ध्यात्वेभ्यः vandhyātvebhyaḥ
Ablative वन्ध्यात्वात् vandhyātvāt
वन्ध्यात्वाभ्याम् vandhyātvābhyām
वन्ध्यात्वेभ्यः vandhyātvebhyaḥ
Genitive वन्ध्यात्वस्य vandhyātvasya
वन्ध्यात्वयोः vandhyātvayoḥ
वन्ध्यात्वानाम् vandhyātvānām
Locative वन्ध्यात्वे vandhyātve
वन्ध्यात्वयोः vandhyātvayoḥ
वन्ध्यात्वेषु vandhyātveṣu