| Singular | Dual | Plural |
Nominative |
वन्ध्यात्वम्
vandhyātvam
|
वन्ध्यात्वे
vandhyātve
|
वन्ध्यात्वानि
vandhyātvāni
|
Vocative |
वन्ध्यात्व
vandhyātva
|
वन्ध्यात्वे
vandhyātve
|
वन्ध्यात्वानि
vandhyātvāni
|
Accusative |
वन्ध्यात्वम्
vandhyātvam
|
वन्ध्यात्वे
vandhyātve
|
वन्ध्यात्वानि
vandhyātvāni
|
Instrumental |
वन्ध्यात्वेन
vandhyātvena
|
वन्ध्यात्वाभ्याम्
vandhyātvābhyām
|
वन्ध्यात्वैः
vandhyātvaiḥ
|
Dative |
वन्ध्यात्वाय
vandhyātvāya
|
वन्ध्यात्वाभ्याम्
vandhyātvābhyām
|
वन्ध्यात्वेभ्यः
vandhyātvebhyaḥ
|
Ablative |
वन्ध्यात्वात्
vandhyātvāt
|
वन्ध्यात्वाभ्याम्
vandhyātvābhyām
|
वन्ध्यात्वेभ्यः
vandhyātvebhyaḥ
|
Genitive |
वन्ध्यात्वस्य
vandhyātvasya
|
वन्ध्यात्वयोः
vandhyātvayoḥ
|
वन्ध्यात्वानाम्
vandhyātvānām
|
Locative |
वन्ध्यात्वे
vandhyātve
|
वन्ध्यात्वयोः
vandhyātvayoḥ
|
वन्ध्यात्वेषु
vandhyātveṣu
|