| Singular | Dual | Plural |
Nominativo |
वन्ध्यात्वम्
vandhyātvam
|
वन्ध्यात्वे
vandhyātve
|
वन्ध्यात्वानि
vandhyātvāni
|
Vocativo |
वन्ध्यात्व
vandhyātva
|
वन्ध्यात्वे
vandhyātve
|
वन्ध्यात्वानि
vandhyātvāni
|
Acusativo |
वन्ध्यात्वम्
vandhyātvam
|
वन्ध्यात्वे
vandhyātve
|
वन्ध्यात्वानि
vandhyātvāni
|
Instrumental |
वन्ध्यात्वेन
vandhyātvena
|
वन्ध्यात्वाभ्याम्
vandhyātvābhyām
|
वन्ध्यात्वैः
vandhyātvaiḥ
|
Dativo |
वन्ध्यात्वाय
vandhyātvāya
|
वन्ध्यात्वाभ्याम्
vandhyātvābhyām
|
वन्ध्यात्वेभ्यः
vandhyātvebhyaḥ
|
Ablativo |
वन्ध्यात्वात्
vandhyātvāt
|
वन्ध्यात्वाभ्याम्
vandhyātvābhyām
|
वन्ध्यात्वेभ्यः
vandhyātvebhyaḥ
|
Genitivo |
वन्ध्यात्वस्य
vandhyātvasya
|
वन्ध्यात्वयोः
vandhyātvayoḥ
|
वन्ध्यात्वानाम्
vandhyātvānām
|
Locativo |
वन्ध्यात्वे
vandhyātve
|
वन्ध्यात्वयोः
vandhyātvayoḥ
|
वन्ध्यात्वेषु
vandhyātveṣu
|