| Singular | Dual | Plural |
Nominative |
वन्ध्यादुहिता
vandhyāduhitā
|
वन्ध्यादुहितारौ
vandhyāduhitārau
|
वन्ध्यादुहितारः
vandhyāduhitāraḥ
|
Vocative |
वन्ध्यादुहितः
vandhyāduhitaḥ
|
वन्ध्यादुहितारौ
vandhyāduhitārau
|
वन्ध्यादुहितारः
vandhyāduhitāraḥ
|
Accusative |
वन्ध्यादुहितारम्
vandhyāduhitāram
|
वन्ध्यादुहितारौ
vandhyāduhitārau
|
वन्ध्यादुहितॄः
vandhyāduhitṝḥ
|
Instrumental |
वन्ध्यादुहित्रा
vandhyāduhitrā
|
वन्ध्यादुहितृभ्याम्
vandhyāduhitṛbhyām
|
वन्ध्यादुहितृभिः
vandhyāduhitṛbhiḥ
|
Dative |
वन्ध्यादुहित्रे
vandhyāduhitre
|
वन्ध्यादुहितृभ्याम्
vandhyāduhitṛbhyām
|
वन्ध्यादुहितृभ्यः
vandhyāduhitṛbhyaḥ
|
Ablative |
वन्ध्यादुहितुः
vandhyāduhituḥ
|
वन्ध्यादुहितृभ्याम्
vandhyāduhitṛbhyām
|
वन्ध्यादुहितृभ्यः
vandhyāduhitṛbhyaḥ
|
Genitive |
वन्ध्यादुहितुः
vandhyāduhituḥ
|
वन्ध्यादुहित्रोः
vandhyāduhitroḥ
|
वन्ध्यादुहितॄणाम्
vandhyāduhitṝṇām
|
Locative |
वन्ध्यादुहितरि
vandhyāduhitari
|
वन्ध्यादुहित्रोः
vandhyāduhitroḥ
|
वन्ध्यादुहितृषु
vandhyāduhitṛṣu
|