Sanskrit tools

Sanskrit declension


Declension of वन्ध्यादुहितृ vandhyāduhitṛ, f.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative वन्ध्यादुहिता vandhyāduhitā
वन्ध्यादुहितारौ vandhyāduhitārau
वन्ध्यादुहितारः vandhyāduhitāraḥ
Vocative वन्ध्यादुहितः vandhyāduhitaḥ
वन्ध्यादुहितारौ vandhyāduhitārau
वन्ध्यादुहितारः vandhyāduhitāraḥ
Accusative वन्ध्यादुहितारम् vandhyāduhitāram
वन्ध्यादुहितारौ vandhyāduhitārau
वन्ध्यादुहितॄः vandhyāduhitṝḥ
Instrumental वन्ध्यादुहित्रा vandhyāduhitrā
वन्ध्यादुहितृभ्याम् vandhyāduhitṛbhyām
वन्ध्यादुहितृभिः vandhyāduhitṛbhiḥ
Dative वन्ध्यादुहित्रे vandhyāduhitre
वन्ध्यादुहितृभ्याम् vandhyāduhitṛbhyām
वन्ध्यादुहितृभ्यः vandhyāduhitṛbhyaḥ
Ablative वन्ध्यादुहितुः vandhyāduhituḥ
वन्ध्यादुहितृभ्याम् vandhyāduhitṛbhyām
वन्ध्यादुहितृभ्यः vandhyāduhitṛbhyaḥ
Genitive वन्ध्यादुहितुः vandhyāduhituḥ
वन्ध्यादुहित्रोः vandhyāduhitroḥ
वन्ध्यादुहितॄणाम् vandhyāduhitṝṇām
Locative वन्ध्यादुहितरि vandhyāduhitari
वन्ध्यादुहित्रोः vandhyāduhitroḥ
वन्ध्यादुहितृषु vandhyāduhitṛṣu