| Singular | Dual | Plural |
Nominativo |
वन्ध्यादुहिता
vandhyāduhitā
|
वन्ध्यादुहितारौ
vandhyāduhitārau
|
वन्ध्यादुहितारः
vandhyāduhitāraḥ
|
Vocativo |
वन्ध्यादुहितः
vandhyāduhitaḥ
|
वन्ध्यादुहितारौ
vandhyāduhitārau
|
वन्ध्यादुहितारः
vandhyāduhitāraḥ
|
Acusativo |
वन्ध्यादुहितारम्
vandhyāduhitāram
|
वन्ध्यादुहितारौ
vandhyāduhitārau
|
वन्ध्यादुहितॄः
vandhyāduhitṝḥ
|
Instrumental |
वन्ध्यादुहित्रा
vandhyāduhitrā
|
वन्ध्यादुहितृभ्याम्
vandhyāduhitṛbhyām
|
वन्ध्यादुहितृभिः
vandhyāduhitṛbhiḥ
|
Dativo |
वन्ध्यादुहित्रे
vandhyāduhitre
|
वन्ध्यादुहितृभ्याम्
vandhyāduhitṛbhyām
|
वन्ध्यादुहितृभ्यः
vandhyāduhitṛbhyaḥ
|
Ablativo |
वन्ध्यादुहितुः
vandhyāduhituḥ
|
वन्ध्यादुहितृभ्याम्
vandhyāduhitṛbhyām
|
वन्ध्यादुहितृभ्यः
vandhyāduhitṛbhyaḥ
|
Genitivo |
वन्ध्यादुहितुः
vandhyāduhituḥ
|
वन्ध्यादुहित्रोः
vandhyāduhitroḥ
|
वन्ध्यादुहितॄणाम्
vandhyāduhitṝṇām
|
Locativo |
वन्ध्यादुहितरि
vandhyāduhitari
|
वन्ध्यादुहित्रोः
vandhyāduhitroḥ
|
वन्ध्यादुहितृषु
vandhyāduhitṛṣu
|